Declension table of ?mṛṣṭa

Deva

NeuterSingularDualPlural
Nominativemṛṣṭam mṛṣṭe mṛṣṭāni
Vocativemṛṣṭa mṛṣṭe mṛṣṭāni
Accusativemṛṣṭam mṛṣṭe mṛṣṭāni
Instrumentalmṛṣṭena mṛṣṭābhyām mṛṣṭaiḥ
Dativemṛṣṭāya mṛṣṭābhyām mṛṣṭebhyaḥ
Ablativemṛṣṭāt mṛṣṭābhyām mṛṣṭebhyaḥ
Genitivemṛṣṭasya mṛṣṭayoḥ mṛṣṭānām
Locativemṛṣṭe mṛṣṭayoḥ mṛṣṭeṣu

Compound mṛṣṭa -

Adverb -mṛṣṭam -mṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria