Declension table of ?mṛṣṭa

Deva

MasculineSingularDualPlural
Nominativemṛṣṭaḥ mṛṣṭau mṛṣṭāḥ
Vocativemṛṣṭa mṛṣṭau mṛṣṭāḥ
Accusativemṛṣṭam mṛṣṭau mṛṣṭān
Instrumentalmṛṣṭena mṛṣṭābhyām mṛṣṭaiḥ mṛṣṭebhiḥ
Dativemṛṣṭāya mṛṣṭābhyām mṛṣṭebhyaḥ
Ablativemṛṣṭāt mṛṣṭābhyām mṛṣṭebhyaḥ
Genitivemṛṣṭasya mṛṣṭayoḥ mṛṣṭānām
Locativemṛṣṭe mṛṣṭayoḥ mṛṣṭeṣu

Compound mṛṣṭa -

Adverb -mṛṣṭam -mṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria