Declension table of ?mṛḍyamānā

Deva

FeminineSingularDualPlural
Nominativemṛḍyamānā mṛḍyamāne mṛḍyamānāḥ
Vocativemṛḍyamāne mṛḍyamāne mṛḍyamānāḥ
Accusativemṛḍyamānām mṛḍyamāne mṛḍyamānāḥ
Instrumentalmṛḍyamānayā mṛḍyamānābhyām mṛḍyamānābhiḥ
Dativemṛḍyamānāyai mṛḍyamānābhyām mṛḍyamānābhyaḥ
Ablativemṛḍyamānāyāḥ mṛḍyamānābhyām mṛḍyamānābhyaḥ
Genitivemṛḍyamānāyāḥ mṛḍyamānayoḥ mṛḍyamānānām
Locativemṛḍyamānāyām mṛḍyamānayoḥ mṛḍyamānāsu

Adverb -mṛḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria