Declension table of ?mṛḍyamāna

Deva

NeuterSingularDualPlural
Nominativemṛḍyamānam mṛḍyamāne mṛḍyamānāni
Vocativemṛḍyamāna mṛḍyamāne mṛḍyamānāni
Accusativemṛḍyamānam mṛḍyamāne mṛḍyamānāni
Instrumentalmṛḍyamānena mṛḍyamānābhyām mṛḍyamānaiḥ
Dativemṛḍyamānāya mṛḍyamānābhyām mṛḍyamānebhyaḥ
Ablativemṛḍyamānāt mṛḍyamānābhyām mṛḍyamānebhyaḥ
Genitivemṛḍyamānasya mṛḍyamānayoḥ mṛḍyamānānām
Locativemṛḍyamāne mṛḍyamānayoḥ mṛḍyamāneṣu

Compound mṛḍyamāna -

Adverb -mṛḍyamānam -mṛḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria