Declension table of ?mṛḍyamāna

Deva

MasculineSingularDualPlural
Nominativemṛḍyamānaḥ mṛḍyamānau mṛḍyamānāḥ
Vocativemṛḍyamāna mṛḍyamānau mṛḍyamānāḥ
Accusativemṛḍyamānam mṛḍyamānau mṛḍyamānān
Instrumentalmṛḍyamānena mṛḍyamānābhyām mṛḍyamānaiḥ mṛḍyamānebhiḥ
Dativemṛḍyamānāya mṛḍyamānābhyām mṛḍyamānebhyaḥ
Ablativemṛḍyamānāt mṛḍyamānābhyām mṛḍyamānebhyaḥ
Genitivemṛḍyamānasya mṛḍyamānayoḥ mṛḍyamānānām
Locativemṛḍyamāne mṛḍyamānayoḥ mṛḍyamāneṣu

Compound mṛḍyamāna -

Adverb -mṛḍyamānam -mṛḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria