Declension table of ?mṛḍnatī

Deva

FeminineSingularDualPlural
Nominativemṛḍnatī mṛḍnatyau mṛḍnatyaḥ
Vocativemṛḍnati mṛḍnatyau mṛḍnatyaḥ
Accusativemṛḍnatīm mṛḍnatyau mṛḍnatīḥ
Instrumentalmṛḍnatyā mṛḍnatībhyām mṛḍnatībhiḥ
Dativemṛḍnatyai mṛḍnatībhyām mṛḍnatībhyaḥ
Ablativemṛḍnatyāḥ mṛḍnatībhyām mṛḍnatībhyaḥ
Genitivemṛḍnatyāḥ mṛḍnatyoḥ mṛḍnatīnām
Locativemṛḍnatyām mṛḍnatyoḥ mṛḍnatīṣu

Compound mṛḍnati - mṛḍnatī -

Adverb -mṛḍnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria