Declension table of ?mṛḍnat

Deva

MasculineSingularDualPlural
Nominativemṛḍnan mṛḍnantau mṛḍnantaḥ
Vocativemṛḍnan mṛḍnantau mṛḍnantaḥ
Accusativemṛḍnantam mṛḍnantau mṛḍnataḥ
Instrumentalmṛḍnatā mṛḍnadbhyām mṛḍnadbhiḥ
Dativemṛḍnate mṛḍnadbhyām mṛḍnadbhyaḥ
Ablativemṛḍnataḥ mṛḍnadbhyām mṛḍnadbhyaḥ
Genitivemṛḍnataḥ mṛḍnatoḥ mṛḍnatām
Locativemṛḍnati mṛḍnatoḥ mṛḍnatsu

Compound mṛḍnat -

Adverb -mṛḍnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria