Declension table of ?mṛḍitavat

Deva

MasculineSingularDualPlural
Nominativemṛḍitavān mṛḍitavantau mṛḍitavantaḥ
Vocativemṛḍitavan mṛḍitavantau mṛḍitavantaḥ
Accusativemṛḍitavantam mṛḍitavantau mṛḍitavataḥ
Instrumentalmṛḍitavatā mṛḍitavadbhyām mṛḍitavadbhiḥ
Dativemṛḍitavate mṛḍitavadbhyām mṛḍitavadbhyaḥ
Ablativemṛḍitavataḥ mṛḍitavadbhyām mṛḍitavadbhyaḥ
Genitivemṛḍitavataḥ mṛḍitavatoḥ mṛḍitavatām
Locativemṛḍitavati mṛḍitavatoḥ mṛḍitavatsu

Compound mṛḍitavat -

Adverb -mṛḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria