Declension table of ?mṛḍitā

Deva

FeminineSingularDualPlural
Nominativemṛḍitā mṛḍite mṛḍitāḥ
Vocativemṛḍite mṛḍite mṛḍitāḥ
Accusativemṛḍitām mṛḍite mṛḍitāḥ
Instrumentalmṛḍitayā mṛḍitābhyām mṛḍitābhiḥ
Dativemṛḍitāyai mṛḍitābhyām mṛḍitābhyaḥ
Ablativemṛḍitāyāḥ mṛḍitābhyām mṛḍitābhyaḥ
Genitivemṛḍitāyāḥ mṛḍitayoḥ mṛḍitānām
Locativemṛḍitāyām mṛḍitayoḥ mṛḍitāsu

Adverb -mṛḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria