Declension table of ?mṛḍita

Deva

NeuterSingularDualPlural
Nominativemṛḍitam mṛḍite mṛḍitāni
Vocativemṛḍita mṛḍite mṛḍitāni
Accusativemṛḍitam mṛḍite mṛḍitāni
Instrumentalmṛḍitena mṛḍitābhyām mṛḍitaiḥ
Dativemṛḍitāya mṛḍitābhyām mṛḍitebhyaḥ
Ablativemṛḍitāt mṛḍitābhyām mṛḍitebhyaḥ
Genitivemṛḍitasya mṛḍitayoḥ mṛḍitānām
Locativemṛḍite mṛḍitayoḥ mṛḍiteṣu

Compound mṛḍita -

Adverb -mṛḍitam -mṛḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria