Declension table of ?mṛḍita

Deva

MasculineSingularDualPlural
Nominativemṛḍitaḥ mṛḍitau mṛḍitāḥ
Vocativemṛḍita mṛḍitau mṛḍitāḥ
Accusativemṛḍitam mṛḍitau mṛḍitān
Instrumentalmṛḍitena mṛḍitābhyām mṛḍitaiḥ mṛḍitebhiḥ
Dativemṛḍitāya mṛḍitābhyām mṛḍitebhyaḥ
Ablativemṛḍitāt mṛḍitābhyām mṛḍitebhyaḥ
Genitivemṛḍitasya mṛḍitayoḥ mṛḍitānām
Locativemṛḍite mṛḍitayoḥ mṛḍiteṣu

Compound mṛḍita -

Adverb -mṛḍitam -mṛḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria