सुबन्तावली ?मृडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामृडयिष्यन्ती मृडयिष्यन्त्यौ मृडयिष्यन्त्यः
सम्बोधनम्मृडयिष्यन्ति मृडयिष्यन्त्यौ मृडयिष्यन्त्यः
द्वितीयामृडयिष्यन्तीम् मृडयिष्यन्त्यौ मृडयिष्यन्तीः
तृतीयामृडयिष्यन्त्या मृडयिष्यन्तीभ्याम् मृडयिष्यन्तीभिः
चतुर्थीमृडयिष्यन्त्यै मृडयिष्यन्तीभ्याम् मृडयिष्यन्तीभ्यः
पञ्चमीमृडयिष्यन्त्याः मृडयिष्यन्तीभ्याम् मृडयिष्यन्तीभ्यः
षष्ठीमृडयिष्यन्त्याः मृडयिष्यन्त्योः मृडयिष्यन्तीनाम्
सप्तमीमृडयिष्यन्त्याम् मृडयिष्यन्त्योः मृडयिष्यन्तीषु

समास मृडयिष्यन्ति मृडयिष्यन्ती

अव्यय ॰मृडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria