Declension table of ?lyītavatī

Deva

FeminineSingularDualPlural
Nominativelyītavatī lyītavatyau lyītavatyaḥ
Vocativelyītavati lyītavatyau lyītavatyaḥ
Accusativelyītavatīm lyītavatyau lyītavatīḥ
Instrumentallyītavatyā lyītavatībhyām lyītavatībhiḥ
Dativelyītavatyai lyītavatībhyām lyītavatībhyaḥ
Ablativelyītavatyāḥ lyītavatībhyām lyītavatībhyaḥ
Genitivelyītavatyāḥ lyītavatyoḥ lyītavatīnām
Locativelyītavatyām lyītavatyoḥ lyītavatīṣu

Compound lyītavati - lyītavatī -

Adverb -lyītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria