Declension table of ?lyītavat

Deva

MasculineSingularDualPlural
Nominativelyītavān lyītavantau lyītavantaḥ
Vocativelyītavan lyītavantau lyītavantaḥ
Accusativelyītavantam lyītavantau lyītavataḥ
Instrumentallyītavatā lyītavadbhyām lyītavadbhiḥ
Dativelyītavate lyītavadbhyām lyītavadbhyaḥ
Ablativelyītavataḥ lyītavadbhyām lyītavadbhyaḥ
Genitivelyītavataḥ lyītavatoḥ lyītavatām
Locativelyītavati lyītavatoḥ lyītavatsu

Compound lyītavat -

Adverb -lyītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria