Declension table of ?lyetavya

Deva

MasculineSingularDualPlural
Nominativelyetavyaḥ lyetavyau lyetavyāḥ
Vocativelyetavya lyetavyau lyetavyāḥ
Accusativelyetavyam lyetavyau lyetavyān
Instrumentallyetavyena lyetavyābhyām lyetavyaiḥ lyetavyebhiḥ
Dativelyetavyāya lyetavyābhyām lyetavyebhyaḥ
Ablativelyetavyāt lyetavyābhyām lyetavyebhyaḥ
Genitivelyetavyasya lyetavyayoḥ lyetavyānām
Locativelyetavye lyetavyayoḥ lyetavyeṣu

Compound lyetavya -

Adverb -lyetavyam -lyetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria