Declension table of ?lyeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelyeṣyamāṇā lyeṣyamāṇe lyeṣyamāṇāḥ
Vocativelyeṣyamāṇe lyeṣyamāṇe lyeṣyamāṇāḥ
Accusativelyeṣyamāṇām lyeṣyamāṇe lyeṣyamāṇāḥ
Instrumentallyeṣyamāṇayā lyeṣyamāṇābhyām lyeṣyamāṇābhiḥ
Dativelyeṣyamāṇāyai lyeṣyamāṇābhyām lyeṣyamāṇābhyaḥ
Ablativelyeṣyamāṇāyāḥ lyeṣyamāṇābhyām lyeṣyamāṇābhyaḥ
Genitivelyeṣyamāṇāyāḥ lyeṣyamāṇayoḥ lyeṣyamāṇānām
Locativelyeṣyamāṇāyām lyeṣyamāṇayoḥ lyeṣyamāṇāsu

Adverb -lyeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria