Declension table of ?lyeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelyeṣyamāṇam lyeṣyamāṇe lyeṣyamāṇāni
Vocativelyeṣyamāṇa lyeṣyamāṇe lyeṣyamāṇāni
Accusativelyeṣyamāṇam lyeṣyamāṇe lyeṣyamāṇāni
Instrumentallyeṣyamāṇena lyeṣyamāṇābhyām lyeṣyamāṇaiḥ
Dativelyeṣyamāṇāya lyeṣyamāṇābhyām lyeṣyamāṇebhyaḥ
Ablativelyeṣyamāṇāt lyeṣyamāṇābhyām lyeṣyamāṇebhyaḥ
Genitivelyeṣyamāṇasya lyeṣyamāṇayoḥ lyeṣyamāṇānām
Locativelyeṣyamāṇe lyeṣyamāṇayoḥ lyeṣyamāṇeṣu

Compound lyeṣyamāṇa -

Adverb -lyeṣyamāṇam -lyeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria