Declension table of ?lyeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelyeṣyamāṇaḥ lyeṣyamāṇau lyeṣyamāṇāḥ
Vocativelyeṣyamāṇa lyeṣyamāṇau lyeṣyamāṇāḥ
Accusativelyeṣyamāṇam lyeṣyamāṇau lyeṣyamāṇān
Instrumentallyeṣyamāṇena lyeṣyamāṇābhyām lyeṣyamāṇaiḥ lyeṣyamāṇebhiḥ
Dativelyeṣyamāṇāya lyeṣyamāṇābhyām lyeṣyamāṇebhyaḥ
Ablativelyeṣyamāṇāt lyeṣyamāṇābhyām lyeṣyamāṇebhyaḥ
Genitivelyeṣyamāṇasya lyeṣyamāṇayoḥ lyeṣyamāṇānām
Locativelyeṣyamāṇe lyeṣyamāṇayoḥ lyeṣyamāṇeṣu

Compound lyeṣyamāṇa -

Adverb -lyeṣyamāṇam -lyeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria