Declension table of ?lvītavat

Deva

MasculineSingularDualPlural
Nominativelvītavān lvītavantau lvītavantaḥ
Vocativelvītavan lvītavantau lvītavantaḥ
Accusativelvītavantam lvītavantau lvītavataḥ
Instrumentallvītavatā lvītavadbhyām lvītavadbhiḥ
Dativelvītavate lvītavadbhyām lvītavadbhyaḥ
Ablativelvītavataḥ lvītavadbhyām lvītavadbhyaḥ
Genitivelvītavataḥ lvītavatoḥ lvītavatām
Locativelvītavati lvītavatoḥ lvītavatsu

Compound lvītavat -

Adverb -lvītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria