Declension table of ?lveṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelveṣyamāṇaḥ lveṣyamāṇau lveṣyamāṇāḥ
Vocativelveṣyamāṇa lveṣyamāṇau lveṣyamāṇāḥ
Accusativelveṣyamāṇam lveṣyamāṇau lveṣyamāṇān
Instrumentallveṣyamāṇena lveṣyamāṇābhyām lveṣyamāṇaiḥ lveṣyamāṇebhiḥ
Dativelveṣyamāṇāya lveṣyamāṇābhyām lveṣyamāṇebhyaḥ
Ablativelveṣyamāṇāt lveṣyamāṇābhyām lveṣyamāṇebhyaḥ
Genitivelveṣyamāṇasya lveṣyamāṇayoḥ lveṣyamāṇānām
Locativelveṣyamāṇe lveṣyamāṇayoḥ lveṣyamāṇeṣu

Compound lveṣyamāṇa -

Adverb -lveṣyamāṇam -lveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria