Declension table of ?luñciṣyantī

Deva

FeminineSingularDualPlural
Nominativeluñciṣyantī luñciṣyantyau luñciṣyantyaḥ
Vocativeluñciṣyanti luñciṣyantyau luñciṣyantyaḥ
Accusativeluñciṣyantīm luñciṣyantyau luñciṣyantīḥ
Instrumentalluñciṣyantyā luñciṣyantībhyām luñciṣyantībhiḥ
Dativeluñciṣyantyai luñciṣyantībhyām luñciṣyantībhyaḥ
Ablativeluñciṣyantyāḥ luñciṣyantībhyām luñciṣyantībhyaḥ
Genitiveluñciṣyantyāḥ luñciṣyantyoḥ luñciṣyantīnām
Locativeluñciṣyantyām luñciṣyantyoḥ luñciṣyantīṣu

Compound luñciṣyanti - luñciṣyantī -

Adverb -luñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria