Declension table of ?luñciṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | luñciṣyamāṇaḥ | luñciṣyamāṇau | luñciṣyamāṇāḥ |
Vocative | luñciṣyamāṇa | luñciṣyamāṇau | luñciṣyamāṇāḥ |
Accusative | luñciṣyamāṇam | luñciṣyamāṇau | luñciṣyamāṇān |
Instrumental | luñciṣyamāṇena | luñciṣyamāṇābhyām | luñciṣyamāṇaiḥ |
Dative | luñciṣyamāṇāya | luñciṣyamāṇābhyām | luñciṣyamāṇebhyaḥ |
Ablative | luñciṣyamāṇāt | luñciṣyamāṇābhyām | luñciṣyamāṇebhyaḥ |
Genitive | luñciṣyamāṇasya | luñciṣyamāṇayoḥ | luñciṣyamāṇānām |
Locative | luñciṣyamāṇe | luñciṣyamāṇayoḥ | luñciṣyamāṇeṣu |