Declension table of ?lūḍhavatī

Deva

FeminineSingularDualPlural
Nominativelūḍhavatī lūḍhavatyau lūḍhavatyaḥ
Vocativelūḍhavati lūḍhavatyau lūḍhavatyaḥ
Accusativelūḍhavatīm lūḍhavatyau lūḍhavatīḥ
Instrumentallūḍhavatyā lūḍhavatībhyām lūḍhavatībhiḥ
Dativelūḍhavatyai lūḍhavatībhyām lūḍhavatībhyaḥ
Ablativelūḍhavatyāḥ lūḍhavatībhyām lūḍhavatībhyaḥ
Genitivelūḍhavatyāḥ lūḍhavatyoḥ lūḍhavatīnām
Locativelūḍhavatyām lūḍhavatyoḥ lūḍhavatīṣu

Compound lūḍhavati - lūḍhavatī -

Adverb -lūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria