Declension table of ?lūḍhavat

Deva

MasculineSingularDualPlural
Nominativelūḍhavān lūḍhavantau lūḍhavantaḥ
Vocativelūḍhavan lūḍhavantau lūḍhavantaḥ
Accusativelūḍhavantam lūḍhavantau lūḍhavataḥ
Instrumentallūḍhavatā lūḍhavadbhyām lūḍhavadbhiḥ
Dativelūḍhavate lūḍhavadbhyām lūḍhavadbhyaḥ
Ablativelūḍhavataḥ lūḍhavadbhyām lūḍhavadbhyaḥ
Genitivelūḍhavataḥ lūḍhavatoḥ lūḍhavatām
Locativelūḍhavati lūḍhavatoḥ lūḍhavatsu

Compound lūḍhavat -

Adverb -lūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria