Declension table of ?lūḍha

Deva

NeuterSingularDualPlural
Nominativelūḍham lūḍhe lūḍhāni
Vocativelūḍha lūḍhe lūḍhāni
Accusativelūḍham lūḍhe lūḍhāni
Instrumentallūḍhena lūḍhābhyām lūḍhaiḥ
Dativelūḍhāya lūḍhābhyām lūḍhebhyaḥ
Ablativelūḍhāt lūḍhābhyām lūḍhebhyaḥ
Genitivelūḍhasya lūḍhayoḥ lūḍhānām
Locativelūḍhe lūḍhayoḥ lūḍheṣu

Compound lūḍha -

Adverb -lūḍham -lūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria