Declension table of ?lūḍha

Deva

MasculineSingularDualPlural
Nominativelūḍhaḥ lūḍhau lūḍhāḥ
Vocativelūḍha lūḍhau lūḍhāḥ
Accusativelūḍham lūḍhau lūḍhān
Instrumentallūḍhena lūḍhābhyām lūḍhaiḥ lūḍhebhiḥ
Dativelūḍhāya lūḍhābhyām lūḍhebhyaḥ
Ablativelūḍhāt lūḍhābhyām lūḍhebhyaḥ
Genitivelūḍhasya lūḍhayoḥ lūḍhānām
Locativelūḍhe lūḍhayoḥ lūḍheṣu

Compound lūḍha -

Adverb -lūḍham -lūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria