सुबन्तावली लुप्तविसर्ग

Roma

पुमान्एकद्विबहु
प्रथमालुप्तविसर्गः लुप्तविसर्गौ लुप्तविसर्गाः
सम्बोधनम्लुप्तविसर्ग लुप्तविसर्गौ लुप्तविसर्गाः
द्वितीयालुप्तविसर्गम् लुप्तविसर्गौ लुप्तविसर्गान्
तृतीयालुप्तविसर्गेण लुप्तविसर्गाभ्याम् लुप्तविसर्गैः लुप्तविसर्गेभिः
चतुर्थीलुप्तविसर्गाय लुप्तविसर्गाभ्याम् लुप्तविसर्गेभ्यः
पञ्चमीलुप्तविसर्गात् लुप्तविसर्गाभ्याम् लुप्तविसर्गेभ्यः
षष्ठीलुप्तविसर्गस्य लुप्तविसर्गयोः लुप्तविसर्गाणाम्
सप्तमीलुप्तविसर्गे लुप्तविसर्गयोः लुप्तविसर्गेषु

समास लुप्तविसर्ग

अव्यय ॰लुप्तविसर्गम् ॰लुप्तविसर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria