सुबन्तावली ?लुप्तप्रतिभ

Roma

पुमान्एकद्विबहु
प्रथमालुप्तप्रतिभः लुप्तप्रतिभौ लुप्तप्रतिभाः
सम्बोधनम्लुप्तप्रतिभ लुप्तप्रतिभौ लुप्तप्रतिभाः
द्वितीयालुप्तप्रतिभम् लुप्तप्रतिभौ लुप्तप्रतिभान्
तृतीयालुप्तप्रतिभेन लुप्तप्रतिभाभ्याम् लुप्तप्रतिभैः लुप्तप्रतिभेभिः
चतुर्थीलुप्तप्रतिभाय लुप्तप्रतिभाभ्याम् लुप्तप्रतिभेभ्यः
पञ्चमीलुप्तप्रतिभात् लुप्तप्रतिभाभ्याम् लुप्तप्रतिभेभ्यः
षष्ठीलुप्तप्रतिभस्य लुप्तप्रतिभयोः लुप्तप्रतिभानाम्
सप्तमीलुप्तप्रतिभे लुप्तप्रतिभयोः लुप्तप्रतिभेषु

समास लुप्तप्रतिभ

अव्यय ॰लुप्तप्रतिभम् ॰लुप्तप्रतिभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria