सुबन्तावली ?लुप्तपिण्डोदकक्रिय

Roma

पुमान्एकद्विबहु
प्रथमालुप्तपिण्डोदकक्रियः लुप्तपिण्डोदकक्रियौ लुप्तपिण्डोदकक्रियाः
सम्बोधनम्लुप्तपिण्डोदकक्रिय लुप्तपिण्डोदकक्रियौ लुप्तपिण्डोदकक्रियाः
द्वितीयालुप्तपिण्डोदकक्रियम् लुप्तपिण्डोदकक्रियौ लुप्तपिण्डोदकक्रियान्
तृतीयालुप्तपिण्डोदकक्रियेण लुप्तपिण्डोदकक्रियाभ्याम् लुप्तपिण्डोदकक्रियैः लुप्तपिण्डोदकक्रियेभिः
चतुर्थीलुप्तपिण्डोदकक्रियाय लुप्तपिण्डोदकक्रियाभ्याम् लुप्तपिण्डोदकक्रियेभ्यः
पञ्चमीलुप्तपिण्डोदकक्रियात् लुप्तपिण्डोदकक्रियाभ्याम् लुप्तपिण्डोदकक्रियेभ्यः
षष्ठीलुप्तपिण्डोदकक्रियस्य लुप्तपिण्डोदकक्रिययोः लुप्तपिण्डोदकक्रियाणाम्
सप्तमीलुप्तपिण्डोदकक्रिये लुप्तपिण्डोदकक्रिययोः लुप्तपिण्डोदकक्रियेषु

समास लुप्तपिण्डोदकक्रिय

अव्यय ॰लुप्तपिण्डोदकक्रियम् ॰लुप्तपिण्डोदकक्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria