Declension table of ?lunthya

Deva

MasculineSingularDualPlural
Nominativelunthyaḥ lunthyau lunthyāḥ
Vocativelunthya lunthyau lunthyāḥ
Accusativelunthyam lunthyau lunthyān
Instrumentallunthyena lunthyābhyām lunthyaiḥ lunthyebhiḥ
Dativelunthyāya lunthyābhyām lunthyebhyaḥ
Ablativelunthyāt lunthyābhyām lunthyebhyaḥ
Genitivelunthyasya lunthyayoḥ lunthyānām
Locativelunthye lunthyayoḥ lunthyeṣu

Compound lunthya -

Adverb -lunthyam -lunthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria