Declension table of ?lunthitavya

Deva

MasculineSingularDualPlural
Nominativelunthitavyaḥ lunthitavyau lunthitavyāḥ
Vocativelunthitavya lunthitavyau lunthitavyāḥ
Accusativelunthitavyam lunthitavyau lunthitavyān
Instrumentallunthitavyena lunthitavyābhyām lunthitavyaiḥ lunthitavyebhiḥ
Dativelunthitavyāya lunthitavyābhyām lunthitavyebhyaḥ
Ablativelunthitavyāt lunthitavyābhyām lunthitavyebhyaḥ
Genitivelunthitavyasya lunthitavyayoḥ lunthitavyānām
Locativelunthitavye lunthitavyayoḥ lunthitavyeṣu

Compound lunthitavya -

Adverb -lunthitavyam -lunthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria