Declension table of ?lunthitavatī

Deva

FeminineSingularDualPlural
Nominativelunthitavatī lunthitavatyau lunthitavatyaḥ
Vocativelunthitavati lunthitavatyau lunthitavatyaḥ
Accusativelunthitavatīm lunthitavatyau lunthitavatīḥ
Instrumentallunthitavatyā lunthitavatībhyām lunthitavatībhiḥ
Dativelunthitavatyai lunthitavatībhyām lunthitavatībhyaḥ
Ablativelunthitavatyāḥ lunthitavatībhyām lunthitavatībhyaḥ
Genitivelunthitavatyāḥ lunthitavatyoḥ lunthitavatīnām
Locativelunthitavatyām lunthitavatyoḥ lunthitavatīṣu

Compound lunthitavati - lunthitavatī -

Adverb -lunthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria