Declension table of ?lunthiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelunthiṣyamāṇā lunthiṣyamāṇe lunthiṣyamāṇāḥ
Vocativelunthiṣyamāṇe lunthiṣyamāṇe lunthiṣyamāṇāḥ
Accusativelunthiṣyamāṇām lunthiṣyamāṇe lunthiṣyamāṇāḥ
Instrumentallunthiṣyamāṇayā lunthiṣyamāṇābhyām lunthiṣyamāṇābhiḥ
Dativelunthiṣyamāṇāyai lunthiṣyamāṇābhyām lunthiṣyamāṇābhyaḥ
Ablativelunthiṣyamāṇāyāḥ lunthiṣyamāṇābhyām lunthiṣyamāṇābhyaḥ
Genitivelunthiṣyamāṇāyāḥ lunthiṣyamāṇayoḥ lunthiṣyamāṇānām
Locativelunthiṣyamāṇāyām lunthiṣyamāṇayoḥ lunthiṣyamāṇāsu

Adverb -lunthiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria