Declension table of ?lunthiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelunthiṣyamāṇaḥ lunthiṣyamāṇau lunthiṣyamāṇāḥ
Vocativelunthiṣyamāṇa lunthiṣyamāṇau lunthiṣyamāṇāḥ
Accusativelunthiṣyamāṇam lunthiṣyamāṇau lunthiṣyamāṇān
Instrumentallunthiṣyamāṇena lunthiṣyamāṇābhyām lunthiṣyamāṇaiḥ lunthiṣyamāṇebhiḥ
Dativelunthiṣyamāṇāya lunthiṣyamāṇābhyām lunthiṣyamāṇebhyaḥ
Ablativelunthiṣyamāṇāt lunthiṣyamāṇābhyām lunthiṣyamāṇebhyaḥ
Genitivelunthiṣyamāṇasya lunthiṣyamāṇayoḥ lunthiṣyamāṇānām
Locativelunthiṣyamāṇe lunthiṣyamāṇayoḥ lunthiṣyamāṇeṣu

Compound lunthiṣyamāṇa -

Adverb -lunthiṣyamāṇam -lunthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria