Declension table of ?lunthantī

Deva

FeminineSingularDualPlural
Nominativelunthantī lunthantyau lunthantyaḥ
Vocativelunthanti lunthantyau lunthantyaḥ
Accusativelunthantīm lunthantyau lunthantīḥ
Instrumentallunthantyā lunthantībhyām lunthantībhiḥ
Dativelunthantyai lunthantībhyām lunthantībhyaḥ
Ablativelunthantyāḥ lunthantībhyām lunthantībhyaḥ
Genitivelunthantyāḥ lunthantyoḥ lunthantīnām
Locativelunthantyām lunthantyoḥ lunthantīṣu

Compound lunthanti - lunthantī -

Adverb -lunthanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria