Declension table of ?lunthanīya

Deva

MasculineSingularDualPlural
Nominativelunthanīyaḥ lunthanīyau lunthanīyāḥ
Vocativelunthanīya lunthanīyau lunthanīyāḥ
Accusativelunthanīyam lunthanīyau lunthanīyān
Instrumentallunthanīyena lunthanīyābhyām lunthanīyaiḥ lunthanīyebhiḥ
Dativelunthanīyāya lunthanīyābhyām lunthanīyebhyaḥ
Ablativelunthanīyāt lunthanīyābhyām lunthanīyebhyaḥ
Genitivelunthanīyasya lunthanīyayoḥ lunthanīyānām
Locativelunthanīye lunthanīyayoḥ lunthanīyeṣu

Compound lunthanīya -

Adverb -lunthanīyam -lunthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria