Declension table of ?lunthamāna

Deva

NeuterSingularDualPlural
Nominativelunthamānam lunthamāne lunthamānāni
Vocativelunthamāna lunthamāne lunthamānāni
Accusativelunthamānam lunthamāne lunthamānāni
Instrumentallunthamānena lunthamānābhyām lunthamānaiḥ
Dativelunthamānāya lunthamānābhyām lunthamānebhyaḥ
Ablativelunthamānāt lunthamānābhyām lunthamānebhyaḥ
Genitivelunthamānasya lunthamānayoḥ lunthamānānām
Locativelunthamāne lunthamānayoḥ lunthamāneṣu

Compound lunthamāna -

Adverb -lunthamānam -lunthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria