Declension table of ?lunthamāna

Deva

MasculineSingularDualPlural
Nominativelunthamānaḥ lunthamānau lunthamānāḥ
Vocativelunthamāna lunthamānau lunthamānāḥ
Accusativelunthamānam lunthamānau lunthamānān
Instrumentallunthamānena lunthamānābhyām lunthamānaiḥ lunthamānebhiḥ
Dativelunthamānāya lunthamānābhyām lunthamānebhyaḥ
Ablativelunthamānāt lunthamānābhyām lunthamānebhyaḥ
Genitivelunthamānasya lunthamānayoḥ lunthamānānām
Locativelunthamāne lunthamānayoḥ lunthamāneṣu

Compound lunthamāna -

Adverb -lunthamānam -lunthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria