Declension table of ?lumbitavatī

Deva

FeminineSingularDualPlural
Nominativelumbitavatī lumbitavatyau lumbitavatyaḥ
Vocativelumbitavati lumbitavatyau lumbitavatyaḥ
Accusativelumbitavatīm lumbitavatyau lumbitavatīḥ
Instrumentallumbitavatyā lumbitavatībhyām lumbitavatībhiḥ
Dativelumbitavatyai lumbitavatībhyām lumbitavatībhyaḥ
Ablativelumbitavatyāḥ lumbitavatībhyām lumbitavatībhyaḥ
Genitivelumbitavatyāḥ lumbitavatyoḥ lumbitavatīnām
Locativelumbitavatyām lumbitavatyoḥ lumbitavatīṣu

Compound lumbitavati - lumbitavatī -

Adverb -lumbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria