Declension table of ?lumbitavat

Deva

NeuterSingularDualPlural
Nominativelumbitavat lumbitavantī lumbitavatī lumbitavanti
Vocativelumbitavat lumbitavantī lumbitavatī lumbitavanti
Accusativelumbitavat lumbitavantī lumbitavatī lumbitavanti
Instrumentallumbitavatā lumbitavadbhyām lumbitavadbhiḥ
Dativelumbitavate lumbitavadbhyām lumbitavadbhyaḥ
Ablativelumbitavataḥ lumbitavadbhyām lumbitavadbhyaḥ
Genitivelumbitavataḥ lumbitavatoḥ lumbitavatām
Locativelumbitavati lumbitavatoḥ lumbitavatsu

Adverb -lumbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria