Declension table of ?lumbitavat

Deva

MasculineSingularDualPlural
Nominativelumbitavān lumbitavantau lumbitavantaḥ
Vocativelumbitavan lumbitavantau lumbitavantaḥ
Accusativelumbitavantam lumbitavantau lumbitavataḥ
Instrumentallumbitavatā lumbitavadbhyām lumbitavadbhiḥ
Dativelumbitavate lumbitavadbhyām lumbitavadbhyaḥ
Ablativelumbitavataḥ lumbitavadbhyām lumbitavadbhyaḥ
Genitivelumbitavataḥ lumbitavatoḥ lumbitavatām
Locativelumbitavati lumbitavatoḥ lumbitavatsu

Compound lumbitavat -

Adverb -lumbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria