Declension table of ?lumbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelumbiṣyamāṇā lumbiṣyamāṇe lumbiṣyamāṇāḥ
Vocativelumbiṣyamāṇe lumbiṣyamāṇe lumbiṣyamāṇāḥ
Accusativelumbiṣyamāṇām lumbiṣyamāṇe lumbiṣyamāṇāḥ
Instrumentallumbiṣyamāṇayā lumbiṣyamāṇābhyām lumbiṣyamāṇābhiḥ
Dativelumbiṣyamāṇāyai lumbiṣyamāṇābhyām lumbiṣyamāṇābhyaḥ
Ablativelumbiṣyamāṇāyāḥ lumbiṣyamāṇābhyām lumbiṣyamāṇābhyaḥ
Genitivelumbiṣyamāṇāyāḥ lumbiṣyamāṇayoḥ lumbiṣyamāṇānām
Locativelumbiṣyamāṇāyām lumbiṣyamāṇayoḥ lumbiṣyamāṇāsu

Adverb -lumbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria