Declension table of ?lumbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelumbiṣyamāṇaḥ lumbiṣyamāṇau lumbiṣyamāṇāḥ
Vocativelumbiṣyamāṇa lumbiṣyamāṇau lumbiṣyamāṇāḥ
Accusativelumbiṣyamāṇam lumbiṣyamāṇau lumbiṣyamāṇān
Instrumentallumbiṣyamāṇena lumbiṣyamāṇābhyām lumbiṣyamāṇaiḥ lumbiṣyamāṇebhiḥ
Dativelumbiṣyamāṇāya lumbiṣyamāṇābhyām lumbiṣyamāṇebhyaḥ
Ablativelumbiṣyamāṇāt lumbiṣyamāṇābhyām lumbiṣyamāṇebhyaḥ
Genitivelumbiṣyamāṇasya lumbiṣyamāṇayoḥ lumbiṣyamāṇānām
Locativelumbiṣyamāṇe lumbiṣyamāṇayoḥ lumbiṣyamāṇeṣu

Compound lumbiṣyamāṇa -

Adverb -lumbiṣyamāṇam -lumbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria