सुबन्तावली ?लुम्बयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालुम्बयिष्यन्ती लुम्बयिष्यन्त्यौ लुम्बयिष्यन्त्यः
सम्बोधनम्लुम्बयिष्यन्ति लुम्बयिष्यन्त्यौ लुम्बयिष्यन्त्यः
द्वितीयालुम्बयिष्यन्तीम् लुम्बयिष्यन्त्यौ लुम्बयिष्यन्तीः
तृतीयालुम्बयिष्यन्त्या लुम्बयिष्यन्तीभ्याम् लुम्बयिष्यन्तीभिः
चतुर्थीलुम्बयिष्यन्त्यै लुम्बयिष्यन्तीभ्याम् लुम्बयिष्यन्तीभ्यः
पञ्चमीलुम्बयिष्यन्त्याः लुम्बयिष्यन्तीभ्याम् लुम्बयिष्यन्तीभ्यः
षष्ठीलुम्बयिष्यन्त्याः लुम्बयिष्यन्त्योः लुम्बयिष्यन्तीनाम्
सप्तमीलुम्बयिष्यन्त्याम् लुम्बयिष्यन्त्योः लुम्बयिष्यन्तीषु

समास लुम्बयिष्यन्ति लुम्बयिष्यन्ती

अव्यय ॰लुम्बयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria