Declension table of ?lumbayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelumbayiṣyamāṇā lumbayiṣyamāṇe lumbayiṣyamāṇāḥ
Vocativelumbayiṣyamāṇe lumbayiṣyamāṇe lumbayiṣyamāṇāḥ
Accusativelumbayiṣyamāṇām lumbayiṣyamāṇe lumbayiṣyamāṇāḥ
Instrumentallumbayiṣyamāṇayā lumbayiṣyamāṇābhyām lumbayiṣyamāṇābhiḥ
Dativelumbayiṣyamāṇāyai lumbayiṣyamāṇābhyām lumbayiṣyamāṇābhyaḥ
Ablativelumbayiṣyamāṇāyāḥ lumbayiṣyamāṇābhyām lumbayiṣyamāṇābhyaḥ
Genitivelumbayiṣyamāṇāyāḥ lumbayiṣyamāṇayoḥ lumbayiṣyamāṇānām
Locativelumbayiṣyamāṇāyām lumbayiṣyamāṇayoḥ lumbayiṣyamāṇāsu

Adverb -lumbayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria