सुबन्तावली ?लुम्बयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालुम्बयिष्यमाणः लुम्बयिष्यमाणौ लुम्बयिष्यमाणाः
सम्बोधनम्लुम्बयिष्यमाण लुम्बयिष्यमाणौ लुम्बयिष्यमाणाः
द्वितीयालुम्बयिष्यमाणम् लुम्बयिष्यमाणौ लुम्बयिष्यमाणान्
तृतीयालुम्बयिष्यमाणेन लुम्बयिष्यमाणाभ्याम् लुम्बयिष्यमाणैः लुम्बयिष्यमाणेभिः
चतुर्थीलुम्बयिष्यमाणाय लुम्बयिष्यमाणाभ्याम् लुम्बयिष्यमाणेभ्यः
पञ्चमीलुम्बयिष्यमाणात् लुम्बयिष्यमाणाभ्याम् लुम्बयिष्यमाणेभ्यः
षष्ठीलुम्बयिष्यमाणस्य लुम्बयिष्यमाणयोः लुम्बयिष्यमाणानाम्
सप्तमीलुम्बयिष्यमाणे लुम्बयिष्यमाणयोः लुम्बयिष्यमाणेषु

समास लुम्बयिष्यमाण

अव्यय ॰लुम्बयिष्यमाणम् ॰लुम्बयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria