Declension table of ?lumbayamāna

Deva

NeuterSingularDualPlural
Nominativelumbayamānam lumbayamāne lumbayamānāni
Vocativelumbayamāna lumbayamāne lumbayamānāni
Accusativelumbayamānam lumbayamāne lumbayamānāni
Instrumentallumbayamānena lumbayamānābhyām lumbayamānaiḥ
Dativelumbayamānāya lumbayamānābhyām lumbayamānebhyaḥ
Ablativelumbayamānāt lumbayamānābhyām lumbayamānebhyaḥ
Genitivelumbayamānasya lumbayamānayoḥ lumbayamānānām
Locativelumbayamāne lumbayamānayoḥ lumbayamāneṣu

Compound lumbayamāna -

Adverb -lumbayamānam -lumbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria