Declension table of ?lumbayamāna

Deva

MasculineSingularDualPlural
Nominativelumbayamānaḥ lumbayamānau lumbayamānāḥ
Vocativelumbayamāna lumbayamānau lumbayamānāḥ
Accusativelumbayamānam lumbayamānau lumbayamānān
Instrumentallumbayamānena lumbayamānābhyām lumbayamānaiḥ lumbayamānebhiḥ
Dativelumbayamānāya lumbayamānābhyām lumbayamānebhyaḥ
Ablativelumbayamānāt lumbayamānābhyām lumbayamānebhyaḥ
Genitivelumbayamānasya lumbayamānayoḥ lumbayamānānām
Locativelumbayamāne lumbayamānayoḥ lumbayamāneṣu

Compound lumbayamāna -

Adverb -lumbayamānam -lumbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria