Declension table of ?lumbanīya

Deva

NeuterSingularDualPlural
Nominativelumbanīyam lumbanīye lumbanīyāni
Vocativelumbanīya lumbanīye lumbanīyāni
Accusativelumbanīyam lumbanīye lumbanīyāni
Instrumentallumbanīyena lumbanīyābhyām lumbanīyaiḥ
Dativelumbanīyāya lumbanīyābhyām lumbanīyebhyaḥ
Ablativelumbanīyāt lumbanīyābhyām lumbanīyebhyaḥ
Genitivelumbanīyasya lumbanīyayoḥ lumbanīyānām
Locativelumbanīye lumbanīyayoḥ lumbanīyeṣu

Compound lumbanīya -

Adverb -lumbanīyam -lumbanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria