Declension table of ?lumbanīya

Deva

MasculineSingularDualPlural
Nominativelumbanīyaḥ lumbanīyau lumbanīyāḥ
Vocativelumbanīya lumbanīyau lumbanīyāḥ
Accusativelumbanīyam lumbanīyau lumbanīyān
Instrumentallumbanīyena lumbanīyābhyām lumbanīyaiḥ lumbanīyebhiḥ
Dativelumbanīyāya lumbanīyābhyām lumbanīyebhyaḥ
Ablativelumbanīyāt lumbanīyābhyām lumbanīyebhyaḥ
Genitivelumbanīyasya lumbanīyayoḥ lumbanīyānām
Locativelumbanīye lumbanīyayoḥ lumbanīyeṣu

Compound lumbanīya -

Adverb -lumbanīyam -lumbanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria